A 419-29 Māṇikyajātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/29
Title: Māṇikyajātaka
Dimensions: 29 x 13.3 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7937
Remarks:
Reel No. A 419-29 Inventory No. 34794
Title Māṇikyajātaka
Subject Jyautiṣa
Language Sanskrit
Text Features dvādaśabhāvaphala
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 13.0 cm
Folios 12
Foliation figures on the verso, in the upper left-hand margin under the marginal title māṇikya and in the lower right-hand margin under the marginal title jātaka
Place of Deposit NAK
Accession No. 5/7937
Manuscript Features
Text is near to end.
On the exp. two is written
ekapṛṣṭhe rajohīne svstihīnepy aguṃphite
śrīkāramudrārahite nāsti siddhi karārppite ||
sutanṛtyaṃ (!) suhṛd vairi svāmino gurudevatā
ekaikavṛddhyā likhi śrīkārā patramūrddhaniḥ 2 (!)
śrīmāṇikyajātaka patrā 13
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
praṇipatya paraṃ jyotiḥ sarvvaṃ ca jagatitale (!) ||
tamaḥ praśamanaṃ vakṣye (2) janmaśāstra⟨ṃ⟩pradīpakaṃ || ||
lagnādhipatir lagne
nīrogaṃ dīrghajīvinaṃ kurute ||
atibalamava(3)nipatiṃ vā
bhūlābhasamanvitaṃ puruṣaṃ || 1 ||
lagnapatirdhana bhavane
dhanavaṃtaṃ vipulajivinaṃ sthū(4)laṃ ||
sthānapradhānam aniśaṃ
satkarmarata[[n naraṃ]] kurute || 2 ||
sahajagato lagnapatiḥ
sadbaṃdhupravarapi(5)traparikalitaṃ ||
dharmayutaṃ dātāraṃ
sabalaṃ vibudhaṃ karoti naraṃ || 3 || (fol. 1v1–5)
End
lagneśvaro yadā keṃdre trikoṇe ca balā(7)nvitaḥ ||
saṃpattiṃ kurute divyāṃ āyur ārogyam eva ca || 2 ||
varṇādhipau balayutau yadi kendrasaṃsthau
(8) eko pi vā balayutaḥ khalu kaṃṭakasthaḥ ||
jātaṃ ca vīryaguṇaśālīnadhairyavaṃtaṃ (!)
dīrghāyuṣaṃ prakuru(9)te hi naraṃ ca kheṭaḥ ||
nīcāsthito janmani yo grahaḥ syāt
tadrāśināthottha tad uccanāthaḥ ||
sa ced vila- (fol. 12v6–9)
«Sub-colophon:»
iti māṇikyajātakasya dvādaśeśabhāvaphalāni (4) || (fol. 11r3–4)
Microfilm Details
Reel No. A 419/29
Date of Filming 07-08-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 07-06-2006
Bibliography