A 419-29 Māṇikyajātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/29
Title: Māṇikyajātaka
Dimensions: 29 x 13.3 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7937
Remarks:


Reel No. A 419-29 Inventory No. 34794

Title Māṇikyajātaka

Subject Jyautiṣa

Language Sanskrit

Text Features dvādaśabhāvaphala

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 13.0 cm

Folios 12

Foliation figures on the verso, in the upper left-hand margin under the marginal title māṇikya and in the lower right-hand margin under the marginal title jātaka

Place of Deposit NAK

Accession No. 5/7937

Manuscript Features

Text is near to end.

On the exp. two is written

ekapṛṣṭhe rajohīne svstihīnepy aguṃphite

śrīkāramudrārahite nāsti siddhi karārppite ||

sutanṛtyaṃ (!) suhṛd vairi svāmino gurudevatā

ekaikavṛddhyā likhi śrīkārā patramūrddhaniḥ 2 (!)

śrīmāṇikyajātaka patrā 13

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

praṇipatya paraṃ jyotiḥ sarvvaṃ ca jagatitale (!) ||

tamaḥ praśamanaṃ vakṣye (2) janmaśāstra⟨ṃ⟩pradīpakaṃ || ||

lagnādhipatir lagne

nīrogaṃ dīrghajīvinaṃ kurute ||

atibalamava(3)nipatiṃ vā

bhūlābhasamanvitaṃ puruṣaṃ || 1 ||

lagnapatirdhana bhavane

dhanavaṃtaṃ vipulajivinaṃ sthū(4)laṃ ||

sthānapradhānam aniśaṃ

satkarmarata[[n naraṃ]] kurute || 2 ||

sahajagato lagnapatiḥ

sadbaṃdhupravarapi(5)traparikalitaṃ ||

dharmayutaṃ dātāraṃ

sabalaṃ vibudhaṃ karoti naraṃ || 3 || (fol. 1v1–5)

End

lagneśvaro yadā keṃdre trikoṇe ca balā(7)nvitaḥ ||

saṃpattiṃ kurute divyāṃ āyur ārogyam eva ca || 2 ||

varṇādhipau balayutau yadi kendrasaṃsthau

(8) eko pi vā balayutaḥ khalu kaṃṭakasthaḥ ||

jātaṃ ca vīryaguṇaśālīnadhairyavaṃtaṃ (!)

dīrghāyuṣaṃ prakuru(9)te hi naraṃ ca kheṭaḥ ||

nīcāsthito janmani yo grahaḥ syāt

tadrāśināthottha tad uccanāthaḥ ||

sa ced vila- (fol. 12v6–9)

«Sub-colophon:»

iti māṇikyajātakasya dvādaśeśabhāvaphalāni (4) || (fol. 11r3–4)

Microfilm Details

Reel No. A 419/29

Date of Filming 07-08-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 07-06-2006

Bibliography